友情提示:如果本网页打开太慢或显示不完整,请尝试鼠标右键“刷新”本网页!阅读过程发现任何错误请告诉我们,谢谢!! 报告错误
小说一起看 返回本书目录 我的书架 我的书签 TXT全本下载 进入书吧 加入书签

11白话中阿含经11good!-第675章

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



      nappatinissajeyya; tassa tam pipato hi kho nacchadeyya
      vannena pi gandhena pi rasena pi; pitva ca pana sukhi assa。”
      (MN。 I。 p。316),中文译为“他考虑后不舍弃,便把它喝下。当
      他喝时,〔大小便的〕色香味令他感到厌恶,可是喝下之后,他会
      感到快乐。” 
1653。 酥、蜜:对应之巴利文为“dadhin ca madhum ca sappin ca phanitan
      ca”(MN。 I。 p。316),中文译为“酪、蜜、酥、糖”。 
1654。 憍恣放逸:对应之巴利文为“madam apajjissanti; matta samana
      pamadam apajjissanti”(MN。 I。 p。151),中文译为“陷入陶醉,
      因为陶醉而放逸”。
1655。 气力衰退,便随猎师、猎师眷属:对应之巴利文为“balaviriye
      parihine tam eva nivapam nivuttam nevapikassa paccagamimsu。
      Te tattha anupakhajja mucchita bhojanani bhunjimsu; te
      tattha anupakhajja mucchita bhojanani bhunjamana
      madam apajjimsu; matta samana pamadam apajjimsu;
      pamatta samana yathakamakaraniy ahesum nevapikassa
      amusmim nivape。”(MN。 I。 p。152),中文译为“当
      气力衰败时,它们便回到猎师放置诱饵处。它们进入该处,没有提防
      地吃着食物;当它们没有提防地吃着食物时,便陷入陶醉;因为陶醉
      而放逸;当它们放逸时,猎师们便可以利用诱饵随意处理它们。” 
1656。 我今宁可离猎师、猎师眷属,依住不远;住不远已,
                                                                                 351

                                                                                 352
      不近食猎师食;不近食已,便不憍恣放逸,不放逸己,便不随猎师、
      猎师眷属:对应之巴利文为“Yan nuna mayam amum nivapam
      nivuttam nevapikassa upanissaya asayam kappeyyama; tatr’
      asayam kappetva amum nivapam nivuttam nevapikassa
      ananupakhajja amucchita bhojanani bhunjissama;
      ananupakhajja amucchita bhojanani bhunjamana na madam
      apajjissama; amatta samanana pamadam apjjissama;
      appamatta samana na yathakamakaraniya bhavissama
      nevapikassa amusmim nivape ti。”(MN。 I。 p。152…153),
      中文译为“我们何不依住在猎师放置诱饵处的附近;依住在那里之
      后,不进入该处,提防地吃着食物;当我们提防地吃着食物时,便不
      陷入陶醉;因为不陶醉而不放逸;当我们不放逸时,猎师们便无法利
      用诱饵随意处理我们。” 
1657。 第三群鹿甚奇谄黠!极谄黠!所以者何?食我食已,而不可
      得:对应之巴利文为“Satha assu nam' ime tatiya migajata
      ketubhino; iddhimanta assu nam' ime tatiya migajata
      parajana; iman ca nama nivapam nivuttam paribhunjanti
      na ca nesam janama agatim va gatim va”(MN。 I。 p。153)
      中文译为“第三群鹿实在狡猾、奸诈,〔似乎〕具足神通力、
      魔力。它们吃了我们放置的诱饵,而我们却不知道它们的来处
      与去处”。
1658。 罝:音ㄐㄩ,捕野兽的网。 
1659。 第四群鹿甚奇猛携!第一猛携:同注解1657 。 
1660。 若我逐彼,必不能得,余鹿则当恐怖惊散,我今宁可舍罝第四
      群鹿:对应之巴利文为“N' eva kho bhikkhave addasasum
      nevapiko ca nevapikaparisa ca catutthanam migajatanam
      asayam yattha te gaham gaccheyyum。 Tatra bhikkhave
      nevapikassa ca nevapikaparisaya ca etad ahosi: Sace kho
      mayam catutthe migajate ghattessama te ghattita anne
      ghattessanti; te ghattita anne ghattessanti; evam imam
      nivapam nivuttam sabbaso migajata rincissanti; yan nana
      mayam catutthe migajate ajjhupekkheyyamati。”(MN。 I。 p。155),
      中文译为“但是猎师及猎师眷属还是不知道第四群鹿的依住处,即它
      们的藏身处。诸比丘!猎师及猎师眷属心里想:如果我们使第四群鹿
      受到惊扰,它们被惊扰后会惊扰其他的鹿,其他被惊扰的鹿会再惊扰
      其他的鹿,如此,所有的鹿会舍弃我们放置的诱饵。我们何不忽略第
      四群鹿?” 
1661。 食果及根:对应之巴利文为“sakabhakkha pi ahesum;
      samakabhakkha pi ahesum; nivarabhakkha pi ahesum;
                                                                                 353

                                                                                 354
      daddulabhakkha pi ahesum; hatabhakkha pi ahesum;
      kanabhakkha pi ahesum; acamabhakkha pi ahesum;
      pinnakabhakkha pi ahesum; tinabhakkha pi ahesum;
      gomayabhakkha pi ahesum; vanamulaphalahara yapesum
      pavattaphalabhoji。”(MN。 I。 p。156),中文译为“食用野菜、小米、
      稻米、达度拉米、苔类、糠、饭汁、胡麻粉、草、牛粪、树根与果实,
      以自行落下的果实维生。” 
1662。 心解脱、慧解脱衰退:对应之巴利文为“cetovimutti parihayi”
      (MN。 I。 p。156),中文译为“心解脱衰退”,意思是“失去离
      贪欲的能力”。 
1663。 有见及无见:对应之巴利文为“Sassato loko iti pi; asassato
      loko iti pi; antava loko iti pi; anantava loko iti pi; tam
      jivam tam sariram iti pi; annam jivam annam sariram iti pi;
      hoti tathagato param marana iti pi; na hoti tathagato param
      marana iti pi; hoti ca na ca hoti tathagato param marna iti pi;
      n' eva hoti na na hoti tathagato param marana iti pi”
      (MN。 I。 p。157…158),中文译为“世间是常、世间不是常、世间有边、
      世间没有边、命即是身、命异身异、如来死后存在、如来死后不存在、
      如来死后既存在又不存在、如来死后既非存在又非不存在”。
      这些是佛陀拒绝回答的十无记。
1664。 是谓魔王、魔王眷属所不至处:对应之巴利文为“Ayam vuccati
      bhikkhave bhikku: andham akasi Maram; apadam vadhitva
      Maracakkhum adassanam gato papimato。”(MN。 I。 p。159),中文
      译为“诸比丘!这样的比丘被称为:‘令魔王盲目者,遮住魔眼使
      其不见者,成为魔王看不见的人。’”
1665。 五支物主:巴利文为“Pancakahga thapati”,意思是“五支工
      匠”。 
1666。 一娑逻末利异学园:对应之巴利文为“samayappavadake
      tindukacire ekasalake Mallikaya arame”(MN。 II。 p。
      22),中文译为“种植、镇头迦树之末利园中唯一的教义论究大会
      堂”。这是拘萨罗国波斯匿王之夫人,末利皇后所建的园林。初期只
      建有一间大会堂,后来才建造许多的会堂。才有许多持不同主张的修
      行人、婆罗门来此宣扬、讨论他们的教义。 
1667。 巾头阿梨:巴利文为“tindukacira”,意思是“镇头迦树”。 
1668。 异学沙门文祁子:巴利文为“Uggahamana paribbajaka
      Samanamandikaputta”,意思是“游行者乌卡哈冯,沙门文
      祈子”。
                                                                                 355

                                                                                 356
1669。 若有四事,我施设彼成就善、第一善、无上士、得第一义、质
      直沙门:对应之巴利文为“Catuhi 
返回目录 上一页 下一页 回到顶部 0 0
未阅读完?加入书签已便下次继续阅读!
温馨提示: 温看小说的同时发表评论,说出自己的看法和其它小伙伴们分享也不错哦!发表书评还可以获得积分和经验奖励,认真写原创书评 被采纳为精评可以获得大量金币、积分和经验奖励哦!