友情提示:如果本网页打开太慢或显示不完整,请尝试鼠标右键“刷新”本网页!阅读过程发现任何错误请告诉我们,谢谢!! 报告错误
小说一起看 返回本书目录 我的书架 我的书签 TXT全本下载 进入书吧 加入书签

梵本因明人正理论 研究-第8章

按键盘上方向键 ← 或 → 可快速上下翻页,按键盘上的 Enter 键可回到本书目录页,按键盘上方向键 ↑ 可回到本页顶部!
————未阅读完?加入书签已便下次继续阅读!



笙牛浴vagraha)
  都是阳性、单数,体格,samuditau (产生,俱名)是阳性、双数、体格,eva (就,起加强语气的作用)是不变词。
  (53)||virrddhah catuhprakarah | tadyatha ||
  译:四种相违如下:
  玄奘译为:相违有四,
  释:viruddhah (相违) 和 catuhprakaran (四种) 都是阳性、单数、体格,tadyatha (如下)是不变词。
  (54)|| dharma…svarupa…viparita…'sadhanah (1)dha…rma…vi'sesa…viparita…sadhanah (2) dharmi…svarupa…viparita…sadhanah (3) dharmi…vi'sesa…viparita…sadhanah ca iti (4) ||
  (1) 法自相相违因,(2)法差别相违因,(3)有法自相相违因,和(4)有法差别相违因。
  玄奘译为:谓法自相违因,法差别相违因等。
  释:dharma…svarupa…viparita…sadhanahdha…rmavi'sesa…viparita…sadhanahdharmi…svarupa…viparita…sadhanahdharmi…vi'sesa…viparita…sa…dhanah 都是阳性、单数、体格,ca(和)、iti
  (起引导作用)都是不变词。玄奘此处译文欠妥。
  (55)|| tatra dharma…svarupa…sadnano yatha | nityah 'sabdah krtakatvat prayatna…anantar…iyakatvatva iti | ayam hetur vipaksa eva bharat viruddhah || 
  译:此中,法自相相违因,如说声常,所作性故,或勤勇无间所发性故。因为此因唯于异品中有,所以是相违。
  玄奘译为:此中法自相违因者,如说声常,所诈性故,或勤勇无间所发性故,此因唯于异品中有,是故相违。
  释:tatra(此中)是不变词,dharma…svarupa…viparita…sadhanah(法自相相违因)是阳性、单数、体格,yatha (如)是不变词,nityah(常)和'sabdah (声)都是阳性、单数、体格,krtakatvat(所作性)是中性、单数、从格,prayatna…ananxar…iyakatvat (勤勇无间所发性)是中性、单数、从格,(或者)、iti(起引导作用)都是不变词,代词ayam(m因迂气因n,所以变为m)和hetuh(h因在非a 、a的元音后,所以变为r)都是阳性、单数、体格;vipakse(异品,e因迂非a的元音e,所以变为a)是阳性、单数、依格eva,(唯)是不变词,bhavat(有)是阳性、单数、从格,viruddhah(相违)是阳性、单数、体格。
  (56) || dharma…vi'sesa…viparita…sadhano yatna | para…arthah caksur…adayah samghatatvat 'sayana …asana…adi…anga…vi'sesavat iti | ayam hetur yathapararthyam caksur…adinam sadnayati tatna samghatatam api parasya atmanan sadhayati | ubnayatra…avyabnicarat || 
  译:法差别相违因,如说眼等为他所用,积聚性故,如床、椅子等分差别。扰如此因成立眼等为他所用一样,如是亦能成立为积聚性和神我所用,两俱决定故。
  玄奘译为:法差别相违因者,如说眼等必为他用,积聚性故,如卧具等。此因如能成立眼等必为他用,如是亦能成立所立法差别相违积聚他用,诸卧具等为积聚他所受用故。
  释:dharma…vi'sesa…viparita…sadhanan (法差别相违因,ah 因迂半元音y,所以变为o)是阳性、单数、体格,yatha(如)是不变词,para…arthah(他用,多财释复合词)和 caksur…adayah(眼等)都是阳性、复数、从格,'sayana…asana…adi…anga…vi'sesavat(如床、椅子等)是不变词,iti(起引导作用)是不变词,指示代词ayam(m因迂气音n,所以变为m)和hetuh (因,h 因在非a、a的元音u后,所以变为r(都是阳性、单数、体格,yatha (如)是不变词,pararthyam(他用)是中性、单数、业格,作sadhayati(成立)的宾语,caksur…adinam(眼等)是阳性、复数、属格,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,tatha(如是)是不变词,samghatatvam(积聚性)是中性、单数、业格,api(也)是不变词,parasya(他)和atmanan(神我)都是动词的现在时、陈述语气、主动语态、单数、第三人称,rbhayatra…avyabnicarat(两俱决定)是阳性、单数、从格。
  玄奘对后部分来取意译,“神我”一词未译,译为“所立法差别相违积聚他”,可能是为了和“法差别相违因”相对应。
  (57)|| dharmi…svarupa…viparita…sadhano yatha | na dravyam na karma na guno bhavah eka…dravya…vat…tvat guna…karasu ca bhavat samanya…vi'sesavatiti | ayam hi hetur yatha dravya…adi…pratisedhambhavasya sadhayati tatha bhavasya abhavatvam apisadnayati | rbhayatra…avyabhicarat || 
  译:不法自相相违因,如说有性非实、非进、非德,一实有性故,有德、业故,如同异口犹如此因成立有性的遮实等,也成立有性的非有性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性,俱决定故。
  玄奘译为:有法自相相违因者,如说有性非实、非德、非业,有一实故,有德业故,如同异性。此因如能成遮实等,如是亦能成遮有性,俱决定故。
  释:dharmi…svarupa…viparita…sadhanah(有法自相相违因,ah因迂浊音n,所以变为o)是阳性、单数、体格,yatha(如是不变词,na(非)是不变词,dravyam(实,m因迂辅音n,所以变为m)是中性、单数、体格,gunah(德,ah因迂浊音bh,所以变为o)是阳性、单数、体格,bhavah(有性)是阳性、单数、体格,eka…dravya…vat…tvat(一实有性)是中性、单数、从格,guna…karmasu(德业,相违释复合词)是中性,复数、依格,ca(和)是不变词,bharat(有)是阳性、单数、从格,samanya…vi'sesavat(如同异)是不变词,iti(起引导作用,是不变词,指示代词,指示代词ayam(m因迂气音n,所以变为m)和hetuh(因,n因在非a、a的元音后,所以变为r)都是阳性、单数、体格,hi(因为)和yatha(如)都是不变词,dravya…adi…pratisedham(遮实等,m因迂辅音bh,所以变为m)是中性、单数、业格,作及物动词sadnayati的宾语,bhavasya(有性)是阳性、单数、属格,tatha(如是)是不变词,bhavasya(有性)是阳性、单数、属格,abhavatvam(非有性,遮有性)是中性|、单数、业硌,api(也)是不变词,动词sadhayati(成立)是致使动词的现在时、陈述语气、主动语态、单数、第三人称,ubhayatra…avyabnicarat(俱决定)是阳性、单数、从格。
  (58)|| dharmi…vi'sesa…viparita…sadnano yatnaayam eta hetur asmin eva purva…pakse 'sya eva dharmino yo vi'sesa…viparita…sadnano yatna | aya eva hetur bo vi'sesah sat…pratyaya…karkrtvamnama tat viparitam asat…pratyaya…karkrxvam api sadnayati | ubhnyatra…avyabhicarat ||
  译;有法差别相违因,犹如此因于前宗者法差别诈有缘性,也能成立名为相违的诈非有缘性,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译为:有法差别相违因者,如即此因即于前宗有法差别诈有缘性,亦能成立与此相违诈非有缘性,如遮实等,俱决定故。
  玄奘译文中的“如遮实等”,梵体无。释:dharmi…vi'sesa…viparita…sadhanah(有法差别相违因,ah因迂半元音y,所以变为o)是阳性、单数、体格,yatha(犹如)是不变词,指示代词ayam是阳性、单数体格,eva(就)是不变词,hetun(因,n因在非a、a的元音u后,所以变为r)是阳性、单数、体格,代词asmin和purva…pakse(前宗)都是阳性、单数、体格,代词asya和dharminan(有法)都是阳性、单数、属格,关系代词yah(ah因迂半之音v,所以变为o)是阳性、单数、体格,vi'sesah(差别)是阳性、单数、体格,sat…pratyaya…kartrtvam(诈有缘性,m因迂辅音n,所以变为m)是中性、单数、体格,nama(名)、代词tat、viparitam(相违)、asat…pratyaya…kartrtvam(诈有缘性)都是中性、单数、
返回目录 上一页 下一页 回到顶部 1 1
未阅读完?加入书签已便下次继续阅读!
温馨提示: 温看小说的同时发表评论,说出自己的看法和其它小伙伴们分享也不错哦!发表书评还可以获得积分和经验奖励,认真写原创书评 被采纳为精评可以获得大量金币、积分和经验奖励哦!